-
Notifications
You must be signed in to change notification settings - Fork 1
/
Copy pathbendall-cv.txt
338 lines (321 loc) · 22.1 KB
/
bendall-cv.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
{[10]6a}/1a/ [ca deseti], (ubho saṁmukhabhūtā honti.
ayaṁ tattha) [puggala](saṁmukhatā.
kiṁ ca tattha) [paṭiññātakaraṇasmiṁ.
yā paṭiññā/1b/takaraṇa](ssa kammassa) kiriyā karaṇa[ṁ] (upāgamanaṁ ajjhupāgamanaṁ) [adhi](vāsanā) [apaṭikkosanā
idaṁ tattha /1c/ paṭi/2a/ññātakaraṇasmiṁ.
evaṁ vūpasantaṁ ce bhikkhave] (adhikaraṇaṁ) paṭiggāhako ukkoṭeti ukkoṭanakaṁ pācatti/2b/yaṁ.
evaṁ ce taṁ labhethā(!) icc’etaṁ kusalaṁ.
no ce labhetha tena bhikkhave bhikkhunā saṁvahule bhikkhu upasa[ṁ]kamitvā ekaṁ/2c/sa[ṁ] uttarāsaṁgaṁ (karitvā) vuḍḍhānaṁ bhikkhūnaṁ pāde (vanditvā) /3a/ [ukkuṭikaṁ nisīditvā aṁja](liṁ paggahetvā evaṁ assu vacanīyā):
“ahaṁ bhaṁte itthaṁnāmaṁ <<āpattiṁ>> āpanno,
taṁ papa(!)ṭi/3b/desemī”ti |
vyattena bhikkhunā paṭi<<va>>lena te bhikkhu ññāpetavvā:
“suṇātu <<me>> āyasmantā.
iyaṁ(!) itthaṁnāmo bhikkhu āpattiṁ sarati /3c/ vivarati uttānikaroti deseti.
yad’āyasmantānaṁ pattakallaṁ, ahaṁ itthaṁnāmassa bhikkhuno āpattiṁ (pa)[ṭigaṇheyyan”ti. /4a/
tena vattavvo:
“passasī”ti.
"āma passāmī”ti.
"āyatiṁ] (saṁvareyyasī") ti.
idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ.
<<kena vūpasantaṁ>>.
saṁ/4b/mukhāvinayena ca paṭiññātakaraṇena ca.
kiṁ ca tattha saṁmukhāvinayasmiṁ.
dhammasaṁmukhatā vinayasaṁmukhatā puggala/4c/saṁmukha<yā>tā.
kā ca tattha puggalasaṁmukhatā.
yo ca deseti yassa ca deseti ubho saṁmukhibhūtā honti.
[ayaṁ tattha /5a/ puggalasaṁmukhatā.
kiṁ ca tattha paṭiññātakaraṇa](smiṁ.
yā paṭi)ññātakaraṇassa kammassa kiriyā karaṇaṁ upā/5b/gamanaṁ ajjhupāgamanaṁ adhivāsanā appaṭikkosanā.
idaṁ tattha paṭiññātakaraṇasmiṁ
evaṁ vūpasantaṁ ce bhikkhave /5c/ adhikaraṇaṁ paṭiggāhako ukkoṭeti, ukkoṭanakaṁ pācattiyaṁ.
evaṁ ce taṁ labhetha (icc’etaṁ kusalaṁ).
[no ce labhetha /6a/ tena bhikkhave bhikkhunā saṁghaṁ upasaṁkami](tvā ekaṁsaṁ) uttarāsaṁgaṁ karitvā (vuḍḍhānaṁ bhikkhūnaṁ) pāde va/6b/nditvā ukkuṭikam nisīditvā aṁjaliṁ paggahetvā evam assa (vaca)ni<va>yo:
“ahaṁ bhaṁte itthaṁnāmaṁ āpattiṁ āpanno,
taṁ /6c/ paṭidesemī”ti.
vyattena bhikkhunā paṭivale<<na>> saṁgho (ññāpetavvo:
“suṇātu me) bhaṁte saṁgho.
ayaṁ itthaṁ[nāmo bhikkhu ā{[10]6b}/1a/pat]t[iṁ] sarati vivarati uttānikaroti deseti.
yadi saṁghassa pattakallaṁ, (a)ha[ṁ] itthaṁnāmassa bhikkhuno /1b/ āpattiṁ paṭigaṇheyyan”ti.
tena vattavvo:
“passasī”ti.
"āma passā[mī”ti.
"āyatiṁ saṁ](va)reyyas[ī”ti].
idaṁ vuccati bhikkhave adhi/1c/karaṇaṁ vūpasantaṁ.
kena vūpasantaṁ.
saṁmukhāvina[yena ca paṭiññātakara]/2a/ṇena<na> ca.
kiṁ ca tattha yaṁ saṁmukhavinayasmiṁ.
saṁghasaṁmukhatā dhammasaṁmukhatā vinayasaṁmukhatā pudga(!)lasaṁmu/2b/khatā. || pe ||
evaṁ vūpasanta[ṁ] ce bhikkhave adhikaraṇaṁ paṭiggāhako uko(!)ṭeti ukkoṭanakaṁ pācattiyaṁ.
chandadāyako khi/2c/yyati khiyyanakaṁ pācattiyaṁ.
siyā āpattādhikaraṇaṁ ekaṁ (sama)[thaṁ anāgamma
paṭiññatakaraṇaṁ dvīhi sa]/3a/mathehi sa[ṁ]meyya
saṁmukhavinayena ca tiṇapatthārakeṇa cā ti.
“siyā”ti assā(!) vacaniyaṁ
yathākathaṁ viya.
idha bhi/3b/kkhūnaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharantaṁ vahū assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitapa/3c/rikkantaṁ.
tatra me (read: ce) bhikkh[ū]na[ṁ] evaṁ hoti:
“amhākaṁ kho bhaṇḍanajātāna[ṁ] kalahajā(tā)naṁ vivādāpannānaṁ viha[rantaṁ vahū assā]/4a/maṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ.
sace mayaṁ imāhi āpattīhi aṁññamaṁññaṁ kāressāma siyā pi taṁ /4b/ adhikaraṇaṁ kakkhalatāya vālatāya bhedāya saṁvatteyyā”ti.
anujānāmi bhikkhave evarūpaṁ adhikaraṇaṁ tiṇa/4c/vatthārakena vūpasametuṁ.
evaṁ ca pana bhikkhave vūpasametavvaṁ:
savveh’eva ekajjhaṁ sannipatitavvaṁ [sannipatitvā vya]/5a/ttena bhikkhunā paṭivalena saṁgho ññāpetavvo:
“suṇātu me bhante saṁgho.
amhākaṁ bhaṇḍanajātānaṁ kalahajā/5b/tānaṁ vivādāpannānaṁ viharantaṁ vahū assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ.
sace mayaṁ imāhi āpa/5c/ttīhi aññamaññaṁ karissāmaṁ(!) siyā pi taṁ adhikaraṇaṁ kakkhalatāya vāḷatāya bhedāya saṁvatte[yya.
yadi saṁgha]/6a/---ssa pattakallaṁ saṁgho imaṁ adhikaraṇaṁ tiṇapatthārakena vūpasame/6b/yya ṭhapetvā thullavajjaṁ ṭhapetvā gihipaṭisaṁññuttaṁ”ti.
ekatopakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭivale/6c/na saṁgho ññāpetavvo:
“suṇātu me bhaṁte saṁgho.
amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivā[dāpannānaṁ]{107a}/1a/ viharantaṁ vahū assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ.
sace mayaṁ imāhi āpattīhi aṁññamaññaṁ kare/1b/ssāma siyā pi taṁ adhikaraṇaṁ kakkhaḷatāya vālatāya bhedāya saṁvatteyya.
yad’āyasmantānaṁ pattakallaṁ ahaṁ ya /1c/ c’eva āyasmantānaṁ āpatti yā ca atta(no) [āpatti āyasmantānaṁ c’eva atthāya <<attano ca atthāya>> saṁghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ] /2a/ ṭhapetvā gṛi(!)hipaṭisaṁññuta(!)n”ti.
athāparesaṁ ekatopakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭivalena sako /2b/ pakkho ññāpetavvo:
“suṇātu me āyasmantā.
amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharantaṁ /2c/ vahū assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkanta[ṁ].
sac[e] maya[ṁ] imāhi (āpattīhi aṁññamaṁññaṁ) kāressāma siyā /3a/ pi taṁ adhikaraṇaṁ kakkha(ṅga?)tāya vālatāya bhedāya saṁvatteyya.
yad’āyasmantānaṁ pattakallaṁ ahaṁ yā c’eva ā/3b/yasmantānaṁ āpatti yā ca attano āpatti āyasmantānaṁ c’eva atthāya attano ca atthāya saṁghamajjhe ti/3c/ṇavatthārakena deseyya ṭhapetvā thullavajjaṁ ṭhapetvā gihipaṭisaṁññuttan”ti.
ekatopakkhikānaṁ bhikkhūnaṁ || pe ||/4a/ yathāparesaṁ <ka> ekatopakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭi<<va>>lena saṁgho ññāpetavvo:
“suṇātu me bhaṁte /4b/ saṁgho.
amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ --- viharantaṁ vahū assāmaṇakaṁ ajjhāciṇṇaṁ /4c/ bhāsitaparikkantaṁ.
sace mayaṁ imāhi āpattīhi aṁññamaññaṁ karessāmama(!) siyā pi taṁ adhikaraṇaṁ kakkhaḷatāya /5a/ <<vāḷatāya>> bhedāya saṁvatteyya.
yadi saṁgha<<ssa>> pattakallaṁ a<ya>haṁ yā c’eva imesaṁ āyasmantānaṁ āpa<ā>tti yā ca (<a?>) a/5b/ttano āpatti imesaṁ c’eva āyasmantāna[ṁ] atthāya <<attano ca atthāya>> saṁghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ ṭhape/5c/tvā gihipaṭisaṁññuttaṁ.
esā ññatti ||
suṇātu me bhante saṁgho.
amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vi/6a/vādāpannānaṁ viharantaṁ vahū assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkanta[ṁ].
sace mayaṁ imāhi āpattīhi aṁñña/6b/maṁññaṁ karessāma siyā pi taṁ adhikaraṇaṁ kakkhaḷatāya vāḷatāya bhedāya saṁvatteyya.
ahaṁ yā c’eva imesaṁ ā/6c/yasmantānaṁ āpatti yā ca attano āpatti imesaṁ c’eva āyasmantānaṁ atthāya attano ca a(tthāya) saṁghamajjhe /7a/ tiṇavatthārakena desemi ṭhapetvā thullavajjaṁ ṭhapetvā gihipaṭisaṁññuttaṁ.
yass’āyasmato khamati amhākaṁ i/7b/māsaṁ āpattīnaṁ saṁghamajjhe tiṇapatthārakena desanā ṭhapetvā thullavajjaṁ ṭhapetvā gihipaṭisaṁññuttaṁ, so tuṇh’assa.
ya/7c/ssa yassa(!) na khamati, so bhāseyya.
desitā amhākaṁ imā āpattiyo saṁghamajjhe tiṇava(tthārakena) ṭhapetvā thulla(va){107b}/1a/jja(ṁ) ṭhapetvā gihipaṭisa(ṁ)ññutta(ṁ).
khamati saṁghassa, tasmā tuṇhi. evam etaṁ dhārayāmī”ti ||
idaṁ vuccati bhikkhave adhikara/1b/ṇaṁ vūpasantaṁ.
kena vūpasantaṁ.
saṁmukhāvinayena ca tiṇavatthārakeṇa ca.
kiṁ ca tattha saṁmukhā(vinayasmiṁ).
saṁghasaṁmukhatā /1c/ dhammasaṁmukhatā. vinayasaṁmukhatā puggalasa[ṁ]mukhatā ||
kā ca tattha || saṁghasa[ṁ]mukhatā.
yāvatikā bhikkhu (kammapattā) (t)[e āga]/2a/tā honti. chandarā(!)hānaṁ chando a(!)haṭo hoti saṁmukhibhūtā na paṭikkosanti.
ayaṁ tattha saṁghasaṁmukhatā.
kā ca tattha dhamma/2b/saṁmukhatā vinayasaṁmukhatā.
yena dhammena yena vinayena yena satthu sāsanena taṁ adhikaraṇaṁ vūpasaṁmati,
ayaṁ tattha dha/2c/mmasaṁmukhatā vinayasaṁmukhatā vinayasaṁmukhatā(!).
kā ca tattha puggalasaṁmukhatā.
yo ca deseti yassa ca deseti ubho (saṁ)[mukhi]/3a/bhūtā honti,
ayaṁ tattha puggalasaṁmukhatā.
kiṁ ca tattha <vattha>tiṇavatthārakasmiṁ.
yā ti<<ṇa>>vatthārakassa kammassa kiriyā kara/3b/ṇam upāgamanaṁ ujjhupāgamanaṁ adhivāsanā apaṭikosanā,
idaṁ tattha tiṇavatthārakasmiṁ.
evaṁ vūpasantaṁ ce bhikkhave adhi/3c/karaṇaṁ paṭiggāhako <<ukkoṭeti>>, ukkoṭanakaṁ pācattiyaṁ.
chandadāyako khiyyati, khiyyanakaṁ pāca(ttiyaṁ) + ||
kiccādhikara/4a/ṇaṁ katīhi samathehi saṁmati.
kiccādhikaraṇaṁ ekena samathena saṁmati kiccādhikaraṇaṁ ekena samathena saṁmati(!). /4b/
sammukhāvinayenā ti.
|| pka || tha || pka || samathakkhandhaṁ niṭṭhitaṁ catutthaṁ || pka || tha || pka ||
tena samayena vuddho bhagavā rājagahe /4c/ viharati veṇu(!)vane kalandakanivāpe.
tena kho pana samayena chavvaggiyā bhikkhū nahayānā(!) rukkhe (kāyaṁ) uggha[ṁ]santi /5a/ ūruṁ pi vāhaṁ pi uraṁ pi piṭṭhiṁ pi.
manussā ujjhāyanti khiyyanti vipācenti:
“kathaṁñ hi nāma samaṇā (śā?)kyaputtiyā /5b/ nahamānā(!) rukkhe kāyaṁ ugghaṁsissanti ūruṁ pi vāhaṁ pi uraṁ pi piṭṭhiṁ pi seyyathā ti(!) mallamuṭṭhikā gāmaphoḍavā" + ti. /5c/
assosu[ṁ] kho bhikkhu tesaṁ manussānaṁ ujjhāyantānaṁ khiyyantānaṁ vipācentānaṁ.
atha kho te bhikkhu bhagavato etam a/6a/tthaṁ ārocesuṁ |
atha kho bhagavā etasmin(!) nidā<<ne>> etasmiṁ pakaraṇe bhikkhusaṁghaṁ sannipātāpetvā bhikkhu paṭipucchi: /6b/
“saccaṁ kira bhikkhave chavvaggiyā bhikkhu naya(!)hayamānā rukkh[e] kāyaṁ ugghaṁsanti ūrum hi vāham hi(!) ūruṁ(!) <<pi>> piṭṭhiṁ pī" /6c/ ti.
“saccaṁ bhagavā".
vigarahi vuddho <<bhagavā>>:
“ananucchaviyaṁ yaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomiyikaṁ (!) apatirūpaṁ /7a/ --- assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ.
kathaṁñ hi nāma te bhikkhave moha(!)purisā nahayamānā rukkhe /7b/ kāyaṁ ugghaṁsissanti ūruṁ pi vāhaṁ pi uraṁ pi piṭṭhiṁ pi.
n’etaṁ bhikkhave appasannānaṁ vā pasādāya
vigarahitvā
{108a}/1a/ dhammiṁ kathaṁ katvā bhikkhu āmantesi:
“na bhikkhave nahayamānena <<bhikkhunā>> rukkhe kāyo <<ugghaṁsetavvo.
yo>> ugghaṁseyya, āpatti dukkaṭassā ti. || pka || tha || pka || /1b/
tena kho pana samayena chavvaggiyā bhikkhu nahayamānā tthambhe kāyaṁ uggham̄santi ūruṁ pi vāhaṁ pi uraṁ pi piṭṭhiṁ [pi.
ma]/1c/nussā <<ujjhā>>yanti vipācenti(!) khiyyanti vipācenti:
“kathaṁñ hi nāma samaṇā (sākyaputtiyā) [nahayamānā thambhe kāyaṁ ugghaṁ]/2a/santi ūruṁ pi vāhaṁ pi uraṁ pi piṭṭhiṁ pi seyyathā<thā>pi mallamuṭṭhikā gāmahoḍakā”ti.
assosuṁ kho bhikkhu tesaṁ /2b/ manussānaṁ ujjhāyantānaṁ khiyyantānaṁ vi<(va)>pācentānaṁ.
atha kho te bhikkhu bhagavato etam atthaṁ ārocesuṁ ||
“saccaṁ bhikkhave” | “sa/2c/ccaṁ bhagavā".
vigarahitvā
dhammi[ṁ] kathaṁ katvā bhikkhu āmantesi |
“na bhikkhave nahayamānena <<bhikkhunā>> thaṁbhe kāyo uggha[ṁ](s)[etavvo.
yo] /3a/ ugghaṁseyyā”ti(!) || pka || tha || pka ||
tena kho pana samayena chavvaggiyā bhikkhu nahayamānā kuḍḍe kāyam̄ uggha[ṁ]santi /3b/ ūruṁ pi || pe ||
manussā ujjhāyanti khiyyanti vipācenti:
“kathaṁñ hi nāma samaṇa(!) sakyaputtiyā nahayamānā kuḍḍe kāyaṁ ugghaṁ/3c/sissanti ūruṁ pi vāhaṁ pi uraṁ pi piṭṭhiṁ pi seyyathāpi mallamuṭṭhikā gāmapoṭavā”ti. assosuṁ kho bhikkhu tesaṁ manu/4a/ssānaṁ a(!)jjhāyantānaṁ khiyyantānaṁ vipācentānaṁ. atha kho te bhikkhu bhagavato etam atthaṁ ārocesuṁ. || “saccaṁ kira bhikkha/4b/ve” || “saccaṁ bhagavā". vigarahitvā dhammiṁ kathaṁ katvā bhikkhu āmantesi:
“na bhikkhave nahayamānena <<bhikkhunā>> kuḍḍhe(!) kāyo ugghaṁseta/4c/vvo.
yo ugghaṁs<y>eyya, āpatti dukkaṭassā”ti || pka || tha ||(!)
tena kho pana samayena chavvaggiyā bhikkhu aṭṭhāne nahayanti. /5a/
manussā ujjhāyanti khiyyanti vipāceyyanti(!):
“seyyathāpi gihi kāmabhogino”ti.
assosuṁ kho bhikkhu tesaṁ manu/5b/ssānaṁ ujjhāyantānaṁ khiyyantānaṁ vipācentānaṁ.
atha kho te bhikkhu bhagavato etam atthaṁ ā<sā>rocesuṁ || “saccaṁ kira bhikkha/5c/ve”.
“saccaṁ bhagavā".
vigarahitvā
dhammiṁ kathaṁ katvā bhikkhu āmantesi:
“na bhikkhave aṭṭhāne nahayitavvaṁ.
yo nahayeyya, /6a/ āpatti dukkaṭassā”ti || pka || tha || pka ||
tena kho pana samayena cha<vviga>vvaggiyā bhikkhu gandhavvahatthakena nahaya/6b/nti.
manussā ujjhāyanti khiyyanti khiyyanti(!) vipācenti:
“seyyathāpi gihi kāmabhogino” || pe ||
bhagavato e/6c/tam atthaṁ <vi> ārocesuṁ ||
“na bhikkhave gandhavvahatthakena nahayitavvaṁ
yo naha<yo>yeyya, āpatti dukkaṭa(ssā”ti || pka ||) /7a/ --- || tha || pka ||
tena /7b/ kho pana samayena chavvaggiyā bhikkhu kuruvindakāsuttiyā nahayanti.
manussā ujjhāyanti khiyyanti vipā<ca>ce/7c/nti:
“seyyathāpi seyyathāpi(!) gihi kāmabhogino”ti. || pe ||
bhagavato etam atthaṁ ārocesuṁ ||
“na bhi[kkhave kuruvinda]{108b}/1a/kasuttiyā nahayitavvaṁ
yo nahayeyya, āpatti dukkaṭassā”ti || 6 ||
tena kho pana samayena chavvaggiyā bhikkhu vi/1b/gayha parikammaṁ kārāpenti.
manussā ujjhāyanti khiyyanti vipācenti:
“seyyathāpi gihi kāmabho(gino)”ti ||
bhagavato etam atthaṁ /1c/ ārocesuṁ ||
“na bhikkhave viga(m̄)yha parikammaṁ kārāpetavvaṁ.
yo kārāpeyya, āpatti dukkaṭassā”ti (7) [|| pka || tha || pka ||
tena] /2a/ kho pana samayena chavvaggiyā bhikkhu mallakena nahayanti.
manussā ujjhāyanti khiyyanti vipācenti:
“seyyathāpi gi/2b/hi kāmabhogino”ti ||
bhagavato etam atthaṁ ārocesuṁ ||
“na bhikkhave mallakena nahayitavvaṁ.
<na> yo nahayeyya, āpatti dukkaṭa/2c/ssā”ti 8 || pka || tha || pka ||
tena kho pana samayena aṁññatarassa bhikkhuno kacchūrogāā(!)vādho hoti.
tassa [vinā mallakā] /3a/ <na> {{na}} phāsu hoti.
bhagavato etam atthaṁ ārocesuṁ ||
“anujānāmi bhikkhave gilānassa akatamallakan”ti 9 || tha || pka ||/3b/ tha || tha(!) ||
tena kho pana samayena aṁññataro bhikkhu jarāduvvalo na<ya>hayamāno na sakkoti attano kāyaṁ ugghaṁsetum̄.
bha/3c/gavato etam atthaṁ ārocesuṁ ||
“anujānāmi bhikkhave ukko(!)sakan”ti 10 || pka || tha || pka ||
tena kho pana samayena bhi/4a/kkhu piṭṭhiparikammaṁ kātuṁ kukkuccāyanti.
bhagavato etam atthaṁ ārocesuṁ ||
“anujānāmi bhikkhave puthupāṇiya/4b/n”ti 11 || tha ||
tena kho pana samayena chavvaggiyā bhikkhu vā(!)llikkaṁ(!) dhārenti
pāpaṁgaṁ dhārenti ||
kaṇṭhasuttakan dhārenti ||
pa(!)ṭi/4c/suttakaṁ dhārenti ||
ova(ṭṭ)akaṁ || dhārenti
keyūraṁ
hatthābharaṇaṁ dhārenti ||
aṁgulimuddikaṁ dhārenti. | 8 |
manussā /5a/ ujjhāyanti <<khiyyanti>> vipācenti:
“seyyathāpi gihi kāmabhogino”ti.
assosuṁ kho bhikkhu tesaṁ manussānaṁ ujjhāya/5b/ntānaṁ khiyyantānaṁ vipācentānaṁ ||
atha kho te bhikkhu bhagavato etam atthaṁ ārocesuṁ ||
“saccaṁ kira bhikkhave chavvaggiyā /5c/ bhikkhu vā(!)llikaṁ dhārenti ||
pā(v)aṁgaṁ dhārenti
kaṇṭhasuttaṁ(!) dhārenti ||
ovaṭṭakaṁ dhārenti ||
keyūraṁ dhārenti ||
hatthābharaṇaṁ /6a/ dhārenti
aṁgulimuddikaṁ dhārenti”.
“saccaṁ bhagavā".
vigarahitvā
dhammiṁ kathaṁ katvā bhikkhu āmantesi ||
“na bhikkhave va(!)llī /6b/ dhāretavvā ||
na pāmaṁko dhāretavvo
na kaṇṭhasuttakaṁ dhāretavvaṁ
na kaṭisuttakaṁ dhāretavvaṁ ||
na ovaṭṭakaṁ dhāretavvam̄ || /6c/
na keyūraṁ dhāretavvaṁ ||
na hattha(!)bharaṇaṁ dhāretavvaṁ ||
na aṁgulīmuddikā dhāretavvā.
yo dhāreyya, (ā)patti dukkaṭa(ssā”ti) /7a/ --- 8 || pka || tha || pka ||
tena kho pana samayena /7b/ chavvaggiyā bhikkhu dīghe kese dhārenti.
manussā ujjhāyanti khiyyanti vipācenti:
“seyyathāpi gihi kāmabhogino”ti.
bha/7c/gavato ārocesuṁ:
“na bhikkhave dīghā kesā dhāretavvā.
yo dhāreyya, āpatti dukkaṭassā”ti.
(“anujānāmi bhi)[kkhave]
(From here to to sc164 is missing from bendall-cv.)
{124a}/1a/ “yo dhāreyya, āpatti dukkaṭassā”ti.
“anujānāmi bhikkhave dve kāyavandhane ti(!)
paṭṭikaṁ | sūkarantakan”ti (2) ||
kāyavandha/1b/nassa dasā jīranti.
“anujānāmi bhikkhave murajjaṁ maddavīṇaṁ”ti ||
kāyavandhanassa aṁto jīrati ||
“anujānāmi bhikkha/1c/ve sobhakaṁ guṇakaṁ”ti.
kāyavandhanassa pavananto jīrati.
“anujānāmi bhikkhave veḍha(ṁ)”ti || pka || tha || pka ||
tena kho pana /2a/ samayena chavvaggiyā bhikkhu uccāvace veḍhe dhārenti sovaṇṇāyaṁ(!) rūpi<<ya>>mayam.
te manussā ujjhāyanti khiyyanti vipācen/2b/nti:
“seyyathāpi gihi kāmabhogino”ti.
bhagavato:
“na bhikkhave uccāvā(!)cā vehā dhāretavvā.
yo dhāreyya, āpatti dukkaṭa/2c/ssā”ti <ssa> |
“anujānāmi bhikkhave aṭṭhimayaṁ || pe ||
saṁkhanābhimayaṁ gha(!?) || suttamayaṁ”ti || tha ||
tena kho pana sam̄ye/3a/na(!) āyasmā ānando lahukaṁ saṁghāṭi(ṁ) pārupitvā gāmaṁ piṁḍāya pāvisi.
vātā(!)maṁḍalikāya saṁghāṭikāyo(!) u/3b/kkhipiṁ(!)yiṁsu ||
atha kho āyasmā ānando ārāmaṁ gaṁtvā bhikkhūnaṁ etam atthaṁ ārocesuṁsi(!) ||
bhagavato ||
“anujānā/3c/mi bhikkhave gaṇṭhikaṁ pāsakan”ti ||
tena kho pana samayena chavvaggiyā bhikkhu uccāvā(!)cā gaṇṭhikāyo dhārenti so/4a/vaṇṇāyaṁ(!) rūpimayāṁ |
manussā ujjhāyanti khiyyanti vipācenti:
“seyyathāpi gihi kāmabhogino”ti ||
bhagavato | /4b/
“na bhikkhave uccāvā(!)cā gaṇṭhikā dhāretavvā.
yo dhāreyya, āpatti dukkaṭassa ||
anujānāmi bhikkhave aṭṭhi/4c/mayaṁ dantamayaṁ 2 visāṇamayaṁ | dantamayaṁ(!) || veḍḍumayaṁ kaṭṭhamayaṁ 5 | jatumayaṁ (6) | phalamayaṁ 8 || lo/5a/hamayaṁ saṁkhanābhimayaṁ | suttamayan”ti 11 || pka || tha || pka ||
tena kho pana samayena bhikkhu gaṇṭhika[ṁ] pi pāsakaṁ pi /5b/ cīvare appenti.
cīvaraṁ jīrati ||
bhagavato |
“anujānāmi bhikkhave gaṇṭhikaphalakaṁ pāsakā(!)phalikaṁ”ti ||
gaṇṭhikaphalakaṁ /5c/ pi pāsakaphalakaṁ pi anti(!) appenti.
kāḍḍo(!) vivariyati.
bhagavato ||
“anujānāmi bhikkhave (ga)ṇṭhikaphalakaṁ pā/6a/sakaphalakan”ti | gaṇṭhikaphalakaṁ pi pāsikaphalakaṁ pi ante appenti. koḍḍo(!) vivariyati.
bhagavato |
“anujā/6b/nāmi bhikkhave gaṇṭhikaphalakaṁ ante appetuṁ, pāsakaphalakaṁ sattaṁguliṁ vā aṭṭhaṁguliṁ vā ogahetvā appetun”ti (|| tha)/6c/ ||
tena kho pana samayena chavvaggiyā bhikkhu gihinivatthaṁ nivāsenti
hatthisoṇḍā(!)kaṁ macchavālakaṁ catukaṇṇā(!)kaṁ 3 /7a/ --- tālavaṇṭakaṁ sattavalikaṁ 5 |
manussā ujjhāyanti khi/7b/yyanti vipācenti:
“seyyathāpi gihi kāmabhogino”ti.
bhagavato etam atthaṁ ārocesuṁ:
“na bhikkhave gihinivatthaṁ ni/7c/vāsetavvaṁ |
hatthisoṇḍakaṁ macchavālakaṁ 2 catukaṇḍā(!)kaṁ 3 | tālavaṇṭakaṁ 4 | sattavalikaṁ 5 |
yo nivā{124b}/1a/seyya, āpatti dukkaṭassā”ti || pka || tha || pka ||
tena kho pana samayena chavvaggiyā bhikkhu gihipārutaṁ pārupaṁti.
manussā u/1b/jjhāyanti khiyyanti vipācenti:
“seyyathāpi gihi kāmabhogino”ti |
bhagavato etam atthaṁ ārocesuṁ |
“na bhikkhave <<gihi>>pāru/1c/taṁ pārupitavva[ṁ].
yo pārupeyya, āpatti dukkaṭassā”ti || pka || tha || pka ||
tena kho pana samayena chavvaggiyā bhikkhu [saṁveli]/2a/kaṁ nivāsenti.
manussā ujjhāyanti khiyyanti vipācenti:
“seyyathāpi raṁño muṇḍaveṭṭī”ti ||
bhagavato etam atthaṁ <<ārocesuṁ>>:
“na bhi/2b/kkhave saṁveliyaṁ nivāsetavvaṁ.
yo nivāseyya, āpatti dukkaṭassā”ti || pka || tha || pka ||
tena kho pana samayena chavvaggi/2c/yā bhikkhu ubhatokācaṁ haranti.
manussā ujjhāyanti khiyyanti vipācenti:
“seyyathāpi raṁño muṇḍavaṭṭī”ti.
bhagavato ||
“na /3a/ bhikkhave ubhatokācaṁ haritavvaṁ.
yo hareyya, āpatti dukkaṭassa ||
anujānāmi bhikkhave ekatokācaṁ antara(!)kācaṁ /3b/ sīsā(!)bhāraṁ | khandhabhāraṁ kaṭibhāraṁ olaṁvakan ti 6 || pka || tha || pka ||
tena kho pana sa(m̄)mayena bhikkhu dantakaṭṭhaṁ na khādanti.
mukhaṁ /3c/ duggandhaṁ hoti |
bhagavato etam atthaṁ ārocesuṁ |
“paṁc’ime bhikkhave ādīnavā dantakaṭṭhassa akhādane:
acakkhussaṁ
mukhaṁ /4a/ duggandhaṁ hoti 2 ||
rasāharaṇi(yo na) visujjhanti |
pittaṁ semhaṁ | bhattaṁ pariyonandhati 4 ||
bhattam assa nā(!)cchāde/4b/ti.
ime kho bhikkhave paṁca ādīnavā dantakaṭṭhassa akhādane ||
paṁc’ime bhikkhave ānisaṁsā dantakaṭṭhassa khādane:
ca/4c/kkhussaṁ
mukhaṁ na duggandhaṁ hoti 2
rasāharaṇiyo visujjhanti ||
pittaṁ semhaṁ bhattaṁ na pariyona(ndha)[nti |]
bhattam assa cchā(!)/5a/deti |
ime kho bhikkhave paṁca ānisaṁsa dantakaṭṭhassa khādane ||
anujānāmi bhikkhave dantakaṭṭhaṁ”ti || pka |/5b/| pka ||(!)
tena ko pana samayena cha<vviga>vvaggiyā bhikkhu dīghāni dantakaṭṭhāni khādanti. <<te>>h’eva sāmaṇere a(!)/5c/kkoṭenti ||
bhagavato ||
“na bhikkhave | dīghaṁ dantakaṭṭhaṁ khāditavvaṁ.
yo khādeyya āpatti dukkaṭassa ||
a<a>nujā/6a/---nāmi bhikkhave aṭṭhaṁgulaparamaṁ dantakaṭṭhaṁ.
na ca tena sāmaṇero ā/6b/koṭetavvo.
yo ākoṭeyya, āpatti dukkaṭassā”ti || pka || tha || pka ||
tena kho pana samayena aṁñatarassa bhikkhuno /6c/ atima(ṭa)hakaṁ dantakaṭṭha[ṁ] khādaṁtassa kaṇṭhe vilaggaṁ hoti.
bhagavato etam atthaṁ ārocesuṁ ||
“na bhikkhave a[